Narmadashtakam Stotram

Narmadashtakam Stotram

नर्मदाष्टकम्

 

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं
द्विषत्सु पापजातजातकारिवारिसंयुतम् ।
कृतान्तदूतकालभूतभीतिहारिवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥१॥

 

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं
कलौ मलौघभारहारि सर्वतीर्थनायकम् ।
सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥२॥

 

महागभीरनीरपूरपापधूतभूतलं
ध्वनत्समस्तपातकारिदारितापदाचलम् ।
जगल्लये महाभये मृकण्डसूनुहर्म्यदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥३॥

 

गतं तदैव मे भवं त्वदम्बुवीक्षितं यदा
मृकण्डसूनुशौनकासुरारिसेवि सर्वदा ।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥४॥

 

अलक्षलक्षकिन्नरामरासुरादिपूजितं
सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।
वसिष्ठसिष्टपिप्पलादिकर्दमादिशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥५॥

 

सनत्कुमारनाचिकेतकश्यपादिषट्पदैः_
धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥६॥

 

अलक्षलक्षलक्षपापलक्षसारसायुधं
ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।
विरञ्चिविष्णुशङ्करस्वकीयधामवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥७॥

 

अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे
किरातसूतवाडवेषु पण्डिते शठे नटे ।
दुरन्तपापतापहारिसर्वजन्तुशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥८॥

 

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।
सुलभ्य देहदुर्लभं महेशधामगौरवं
पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥९॥

 

Narmadashtakam

 

Sa Bindu Sindhu Suskhalat Tarangga Bhangga Ran jitam
Dvissatsu Paapa Jaata Jaata Kaari Vaari Samyutam |
Krutaanta Duuta Kaala Bhuuta Bhiiti Haari Varma De
Tvadiiya Paada Pangkajam Namaami Devi Narmade ||1||

 

Tvadambu Liina Diina Miina Divya Sampradaayakam
Kalau MalauaO gha Bhaara Haari Sarva Tiirtha Naayakam |
Sumaccha Kaccha Nakra Cakra Cakravaaka Sharmade
Tvadiiya Paada Pangkajam Namaami Devi Narmade ||2||

 

Mahaa Gabhiira Niira Puura Paapa Dhuuta Bhuutalam
Dhvanat Samasta Paata Kaari Daari Taa PaDaachalam |
Jagal Laye Mahaa Bhaye Mrukanndda Suunu HarmyaDe
Tvadiiya Paada Pangkajam Namaami Devi Narmade ||3||

 

Gatam Tadaiva Me Bhavam Tvadambu Viikssitam Yadaa
Mrukanndda Suunu Shaunaka surari Sevi Sarvadaa |
Punar Bhavabdhi Janma Jam Bhavabdhi Duhkha Varmade
Tvadiiya Paada Pangkajam Namaami Devi Narmade ||4||

 

Alaksha Laksha Kinnara mara suraadi Puujitam
Sulakhsa Niira Tiira Dhiira Pakshi Laksha Kuujitam |
Vashissttha-Shisstta-Pippalaadi Kardamaaadi Sharmade
Tvadiiya Paada Pangkajam Namaami Devi Narmade ||5||

 

Sanatkumaara Naachiketa Kashyapaadi Ssatt Padaih
Dhrtam Svakiiya Maanasessu Naaradaadi SsattPadaih |
Ravindu Rantideva Deva raaja Karma Sharmade
Tvadiiya Paada Pangkajam Namaami Devi Narmade ||6||

 

Alaksha-Laksha-Laksha-Paapa-Laksha-Saarasaayudham
Tatas Tu Jiiva Jantu Tantu Bhukti Mukti Daayakam |
Viranchi Visshnnu Shankara Svakiiya Dhaama Varmade
Tvadiiya Paada Pangkajam Namaami Devi Narmade ||7||

 

Ahomrutam Svanam Shrutam Mahesha Kesha Jaa Tatte
Kiraata Suuta Vaaddavessu Pannddite Shatthe Natte |
Duranta Paapa Taapa Haari Sarva Jantu Sharmade
Tvadiiya Paada Pangkajam Namaami Devi Narmade ||8||

 

Idam Tu Narmadaassttakam Tri Kaalameva Ye Sadaa
Patthanti Te Nirantaram Na Yaanti Durgatim Kadaa |
Sulabhya Deha Durlabham Mahesha Dhaama Gauravam
Punar Bhavaa Naraa Na Vai Vilokayanti Rauravam ||9||


English