Dvadash Jyotirling Stotra
द्वादश ज्योतिर्लिङ्ग स्तोत्रम्
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालं_ॐकारममलेश्वरम् ॥१॥
परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।
सेतुबंधे तु रामेशं नागेशं दारुकावने ॥२॥
वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥३॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥
Dvadash Jyotirling Stotram
Saurastre Somanatham Ca Shrishaile Mallikarjunam |
Ujjayinyaam Mahakalam-Omkaaram-Amaleshvaram ||1||
Paralyam Vaidyanatham Ca Dakinyam Bhimashankaram |
Setubandhe Tu Ramesham Nagesham Darukavane ||2||
Varanasyam Tu Vishvesham Tryambakam Gautami-tatte |
Himaalaye Tu Kedaaram Ghushmesham Ca Shivaalaye ||3||
Etaani Jyotirlingani Sayam Pratah Patthen-Narah |
Sapta-Janma-Krtam Papam Smarannena Vinashyati ||4||