Dvadash Jyotirling Stotra

Dvadash Jyotirling Stotra

द्वादश ज्योतिर्लिङ्ग स्तोत्रम्


सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालं_ॐकारममलेश्वरम् ॥१॥

परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।
सेतुबंधे तु रामेशं नागेशं दारुकावने ॥२॥

वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥३॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥

Dvadash Jyotirling Stotram

Saurastre Somanatham Ca Shrishaile Mallikarjunam |
Ujjayinyaam Mahakalam-Omkaaram-Amaleshvaram ||1||

Paralyam Vaidyanatham Ca Dakinyam Bhimashankaram |
Setubandhe Tu Ramesham Nagesham Darukavane ||2||

Varanasyam Tu Vishvesham Tryambakam Gautami-tatte |
Himaalaye Tu Kedaaram Ghushmesham Ca Shivaalaye ||3||

Etaani Jyotirlingani Sayam Pratah Patthen-Narah |
Sapta-Janma-Krtam Papam Smarannena Vinashyati ||4||