Shiv Panchakshara Stotram

Shiv Panchakshara Stotram

शिव पञ्चाक्षर स्तोत्रम्

 

नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
तस्मै न_काराय नमः शिवाय ॥१॥

 

मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय
तस्मै म_काराय नमः शिवाय ॥२॥

 

शिवाय गौरीवदनाब्जवृन्द_
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शि_काराय नमः शिवाय ॥३॥

 

वशिष्ठकुम्भोद्भवगौतमार्य_
मूनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्कवैश्वानरलोचनाय
तस्मै व_काराय नमः शिवाय ॥४॥

 

यज्ञस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
तस्मै य_काराय नमः शिवाय ॥५॥

 

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ ।
शिवलोकमावाप्नोति शिवेन सह मोदते ॥६॥

 

 

Shiva Panchakshara Stotram

 

Naagendra-Haaraaya Tri-Locanaaya
Bhasma-Angga-Raagaaya Maheshvaraaya |
Nityaaya Shuddhaaya Dig-Ambaraaya
Tasmai Na_Kaaraaya Namah Shivaaya ||1||

 

Mandaakinii-Salila-Candana-Carcitaaya
Nandi-Iishvara-Pramatha-Naatha-Maheshvaraaya |
Mandaara-Pusspa-Bahu-Pusspa-Su-Puujitaaya
Tasmai Ma_Kaaraaya Namah Shivaaya ||2||

 

Shivaaya Gaurii-Vadana-Abja-Vrnda-
Suuryaaya Dakssa-Adhvara-Naashakaaya |
Shrii-Niila-Kanntthaaya Vrssa-Dhvajaaya
Tasmai Shi_Kaaraaya Namah Shivaaya ||3||

 

Vashissttha-Kumbhodbhava-Gautama-Aarya-
Muuni-Indra-Deva-Aarcita-Shekharaaya |
Candra-Aarka-Vaishvaanara-Locanaaya
Tasmai Va_Kaaraaya Namah Shivaaya ||4||

 

Yajnya-Svaruupaaya Jattaa-Dharaaya
Pinaaka-Hastaaya Sanaatanaaya |
Divyaaya Devaaya Dig-Ambaraaya
Tasmai Ya_Kaaraaya Namah Shivaaya ||5||

 

Pan chakssaram-Idam Punnyam Yah Patthe-Shiva-Samnidhau |
Shivalokam-Aavaapnoti Shivena Saha Modate ||6||