Madhurashtakam
मधुराष्टकम्
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥३॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥४॥
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥५॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥६॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥८॥
Madhurashtakam
Adharam Madhuram Vadanam Madhuram Nayanam Madhuram Hasitam Madhuram |
Hrdayam Madhuram Gamanam Madhuram Madhura-Adhipater-Akhilam Madhuram ||1||
Vacanam Madhuram Caritam Madhuram Vasanam Madhuram Valitam Madhuram |
Calitam Madhuram Bhramitam Madhuram Madhura-Adhipater-Akhilam Madhuram ||2||
Vennur-Madhuro Rennur-Madhurah Paannir-Madhurah Paadau Madhurau |
Nrtyam Madhuram Sakhyam Madhuram Madhura-Adhipater-Akhilam Madhuram ||3||
Giitam Madhuram Piitam Madhuram Bhuktam Madhuram Suptam Madhuram |
Ruupam Madhuram Tilakam Madhuram Madhura-Adhipater-Akhilam Madhuram ||4||
Karannam Madhuram Tarannam Madhuram Harannam Madhuram Ramannam Madhuram |
Vamitam Madhuram Shamitam Madhuram Madhura-Adhipater-Akhilam Madhuram ||5||
Gun.jaa Madhuraa Maalaa Madhuraa Yamunaa Madhuraa Viicii Madhuraa |
Salilam Madhuram Kamalam Madhuram Madhura-Adhipaterakhilam Madhuram ||6||
Gopii Madhuraa Liilaa Madhuraa Yuktam Madhuram Muktam Madhuram |
Drssttam Madhuram Shissttam Madhuram Madhura-Adhipaterakhilam Madhuram ||7||
Gopaa Madhuraa Gaavo Madhuraa Yassttir-Madhuraa Srssttir-Madhuraa |
Dalitam Madhuram Phalitam Madhuram Madhura-Adhipaterakhilam Madhuram ||8||