Ganapati Stotram

Ganapati Stotram

नारद उवाच

 

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।1।।

 

प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।

 

लम्बोदरं पंचमं च षष्ठ विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।।3।।

 

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।4।।

 

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विध्नभयं तस्य सर्वसिद्धिकरं परम् ।।5।।

 

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।6।।

 

जपेग्दणपतिस्तोत्रं  षड् भिर्मासैः फ़लं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।7।।

 

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।।8।।

 

|| इति श्री नारदपुराणे संकटनाशनम गणेश स्तोत्रम सम्पूर्णम ||

 

 

Narada Uvacha:

 

 

Pranamya shirasa devam Gauri putram Vinayakam.
Bhakthavasam smaretrityamayuh kama artha sidhaye ||1||

 

Prathamam Vakratundam cha, Ekadantam dwitiyakam.
Tritiyam Krushna Pingaksham,Gajavaktram Chaturthakam ||2||

 

Lambodaram Panchamam cha ,Sashtam Vikatamev cha.
Saptamam Vignarajam cha,Dhoomravarnam tathashtamam ||3||

Navamam Bhalchandram cha, Dashamam tu Vinayakam.
Ekadasham Ganapatim, Dwadasham tu Gajananam ||4||

 

Dwadasaithani namani,Trisandhyam yah pathenara.
Na cha vighna bhayam tasya,Sarvsiddhi karam param ||5||

 

Vidhyarthi labhate Vidhyam,Danarthi labhate Dhanam.
Putrarthi labhate Putran,Moksharthi labhate Gateem ||6||

 

Japet Ganapati stotram,Shadbhirmasai phalam labheth.
Samvatsarena sidhim cha,Labhate natra sanshaya ||7||

 

Ashtabhyo Brahmoyashr Likihitwa yh samarpayet.
Tasya Vidhya bhavetsarva Ganeshasya Prasadatah ||8||

 

 

|| Iti Shri Narad Purane Sankat nashanam Ganesha Stotram Sampurnam ||